Declension table of ?śubhaṅkarī

Deva

FeminineSingularDualPlural
Nominativeśubhaṅkarī śubhaṅkaryau śubhaṅkaryaḥ
Vocativeśubhaṅkari śubhaṅkaryau śubhaṅkaryaḥ
Accusativeśubhaṅkarīm śubhaṅkaryau śubhaṅkarīḥ
Instrumentalśubhaṅkaryā śubhaṅkarībhyām śubhaṅkarībhiḥ
Dativeśubhaṅkaryai śubhaṅkarībhyām śubhaṅkarībhyaḥ
Ablativeśubhaṅkaryāḥ śubhaṅkarībhyām śubhaṅkarībhyaḥ
Genitiveśubhaṅkaryāḥ śubhaṅkaryoḥ śubhaṅkarīṇām
Locativeśubhaṅkaryām śubhaṅkaryoḥ śubhaṅkarīṣu

Compound śubhaṅkari - śubhaṅkarī -

Adverb -śubhaṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria