Declension table of ?śubhaṅkarā

Deva

FeminineSingularDualPlural
Nominativeśubhaṅkarā śubhaṅkare śubhaṅkarāḥ
Vocativeśubhaṅkare śubhaṅkare śubhaṅkarāḥ
Accusativeśubhaṅkarām śubhaṅkare śubhaṅkarāḥ
Instrumentalśubhaṅkarayā śubhaṅkarābhyām śubhaṅkarābhiḥ
Dativeśubhaṅkarāyai śubhaṅkarābhyām śubhaṅkarābhyaḥ
Ablativeśubhaṅkarāyāḥ śubhaṅkarābhyām śubhaṅkarābhyaḥ
Genitiveśubhaṅkarāyāḥ śubhaṅkarayoḥ śubhaṅkarāṇām
Locativeśubhaṅkarāyām śubhaṅkarayoḥ śubhaṅkarāsu

Adverb -śubhaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria