Declension table of ?śubhaṅkara

Deva

NeuterSingularDualPlural
Nominativeśubhaṅkaram śubhaṅkare śubhaṅkarāṇi
Vocativeśubhaṅkara śubhaṅkare śubhaṅkarāṇi
Accusativeśubhaṅkaram śubhaṅkare śubhaṅkarāṇi
Instrumentalśubhaṅkareṇa śubhaṅkarābhyām śubhaṅkaraiḥ
Dativeśubhaṅkarāya śubhaṅkarābhyām śubhaṅkarebhyaḥ
Ablativeśubhaṅkarāt śubhaṅkarābhyām śubhaṅkarebhyaḥ
Genitiveśubhaṅkarasya śubhaṅkarayoḥ śubhaṅkarāṇām
Locativeśubhaṅkare śubhaṅkarayoḥ śubhaṅkareṣu

Compound śubhaṅkara -

Adverb -śubhaṅkaram -śubhaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria