Declension table of ?śubhañcarā

Deva

FeminineSingularDualPlural
Nominativeśubhañcarā śubhañcare śubhañcarāḥ
Vocativeśubhañcare śubhañcare śubhañcarāḥ
Accusativeśubhañcarām śubhañcare śubhañcarāḥ
Instrumentalśubhañcarayā śubhañcarābhyām śubhañcarābhiḥ
Dativeśubhañcarāyai śubhañcarābhyām śubhañcarābhyaḥ
Ablativeśubhañcarāyāḥ śubhañcarābhyām śubhañcarābhyaḥ
Genitiveśubhañcarāyāḥ śubhañcarayoḥ śubhañcarāṇām
Locativeśubhañcarāyām śubhañcarayoḥ śubhañcarāsu

Adverb -śubhañcaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria