Declension table of ?śubhambhāvukā

Deva

FeminineSingularDualPlural
Nominativeśubhambhāvukā śubhambhāvuke śubhambhāvukāḥ
Vocativeśubhambhāvuke śubhambhāvuke śubhambhāvukāḥ
Accusativeśubhambhāvukām śubhambhāvuke śubhambhāvukāḥ
Instrumentalśubhambhāvukayā śubhambhāvukābhyām śubhambhāvukābhiḥ
Dativeśubhambhāvukāyai śubhambhāvukābhyām śubhambhāvukābhyaḥ
Ablativeśubhambhāvukāyāḥ śubhambhāvukābhyām śubhambhāvukābhyaḥ
Genitiveśubhambhāvukāyāḥ śubhambhāvukayoḥ śubhambhāvukānām
Locativeśubhambhāvukāyām śubhambhāvukayoḥ śubhambhāvukāsu

Adverb -śubhambhāvukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria