Declension table of ?śuṭīrya

Deva

NeuterSingularDualPlural
Nominativeśuṭīryam śuṭīrye śuṭīryāṇi
Vocativeśuṭīrya śuṭīrye śuṭīryāṇi
Accusativeśuṭīryam śuṭīrye śuṭīryāṇi
Instrumentalśuṭīryeṇa śuṭīryābhyām śuṭīryaiḥ
Dativeśuṭīryāya śuṭīryābhyām śuṭīryebhyaḥ
Ablativeśuṭīryāt śuṭīryābhyām śuṭīryebhyaḥ
Genitiveśuṭīryasya śuṭīryayoḥ śuṭīryāṇām
Locativeśuṭīrye śuṭīryayoḥ śuṭīryeṣu

Compound śuṭīrya -

Adverb -śuṭīryam -śuṭīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria