Declension table of ?śuṣmintama

Deva

MasculineSingularDualPlural
Nominativeśuṣmintamaḥ śuṣmintamau śuṣmintamāḥ
Vocativeśuṣmintama śuṣmintamau śuṣmintamāḥ
Accusativeśuṣmintamam śuṣmintamau śuṣmintamān
Instrumentalśuṣmintamena śuṣmintamābhyām śuṣmintamaiḥ śuṣmintamebhiḥ
Dativeśuṣmintamāya śuṣmintamābhyām śuṣmintamebhyaḥ
Ablativeśuṣmintamāt śuṣmintamābhyām śuṣmintamebhyaḥ
Genitiveśuṣmintamasya śuṣmintamayoḥ śuṣmintamānām
Locativeśuṣmintame śuṣmintamayoḥ śuṣmintameṣu

Compound śuṣmintama -

Adverb -śuṣmintamam -śuṣmintamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria