Declension table of ?śuṣmiṇa

Deva

MasculineSingularDualPlural
Nominativeśuṣmiṇaḥ śuṣmiṇau śuṣmiṇāḥ
Vocativeśuṣmiṇa śuṣmiṇau śuṣmiṇāḥ
Accusativeśuṣmiṇam śuṣmiṇau śuṣmiṇān
Instrumentalśuṣmiṇena śuṣmiṇābhyām śuṣmiṇaiḥ śuṣmiṇebhiḥ
Dativeśuṣmiṇāya śuṣmiṇābhyām śuṣmiṇebhyaḥ
Ablativeśuṣmiṇāt śuṣmiṇābhyām śuṣmiṇebhyaḥ
Genitiveśuṣmiṇasya śuṣmiṇayoḥ śuṣmiṇānām
Locativeśuṣmiṇe śuṣmiṇayoḥ śuṣmiṇeṣu

Compound śuṣmiṇa -

Adverb -śuṣmiṇam -śuṣmiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria