Declension table of ?śuṣmavat

Deva

NeuterSingularDualPlural
Nominativeśuṣmavat śuṣmavantī śuṣmavatī śuṣmavanti
Vocativeśuṣmavat śuṣmavantī śuṣmavatī śuṣmavanti
Accusativeśuṣmavat śuṣmavantī śuṣmavatī śuṣmavanti
Instrumentalśuṣmavatā śuṣmavadbhyām śuṣmavadbhiḥ
Dativeśuṣmavate śuṣmavadbhyām śuṣmavadbhyaḥ
Ablativeśuṣmavataḥ śuṣmavadbhyām śuṣmavadbhyaḥ
Genitiveśuṣmavataḥ śuṣmavatoḥ śuṣmavatām
Locativeśuṣmavati śuṣmavatoḥ śuṣmavatsu

Adverb -śuṣmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria