Declension table of ?śuṣmavat

Deva

MasculineSingularDualPlural
Nominativeśuṣmavān śuṣmavantau śuṣmavantaḥ
Vocativeśuṣmavan śuṣmavantau śuṣmavantaḥ
Accusativeśuṣmavantam śuṣmavantau śuṣmavataḥ
Instrumentalśuṣmavatā śuṣmavadbhyām śuṣmavadbhiḥ
Dativeśuṣmavate śuṣmavadbhyām śuṣmavadbhyaḥ
Ablativeśuṣmavataḥ śuṣmavadbhyām śuṣmavadbhyaḥ
Genitiveśuṣmavataḥ śuṣmavatoḥ śuṣmavatām
Locativeśuṣmavati śuṣmavatoḥ śuṣmavatsu

Compound śuṣmavat -

Adverb -śuṣmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria