Declension table of ?śuṣman

Deva

MasculineSingularDualPlural
Nominativeśuṣmā śuṣmāṇau śuṣmāṇaḥ
Vocativeśuṣman śuṣmāṇau śuṣmāṇaḥ
Accusativeśuṣmāṇam śuṣmāṇau śuṣmaṇaḥ
Instrumentalśuṣmaṇā śuṣmabhyām śuṣmabhiḥ
Dativeśuṣmaṇe śuṣmabhyām śuṣmabhyaḥ
Ablativeśuṣmaṇaḥ śuṣmabhyām śuṣmabhyaḥ
Genitiveśuṣmaṇaḥ śuṣmaṇoḥ śuṣmaṇām
Locativeśuṣmaṇi śuṣmaṇoḥ śuṣmasu

Compound śuṣma -

Adverb -śuṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria