Declension table of ?śuṣmadā

Deva

FeminineSingularDualPlural
Nominativeśuṣmadā śuṣmade śuṣmadāḥ
Vocativeśuṣmade śuṣmade śuṣmadāḥ
Accusativeśuṣmadām śuṣmade śuṣmadāḥ
Instrumentalśuṣmadayā śuṣmadābhyām śuṣmadābhiḥ
Dativeśuṣmadāyai śuṣmadābhyām śuṣmadābhyaḥ
Ablativeśuṣmadāyāḥ śuṣmadābhyām śuṣmadābhyaḥ
Genitiveśuṣmadāyāḥ śuṣmadayoḥ śuṣmadānām
Locativeśuṣmadāyām śuṣmadayoḥ śuṣmadāsu

Adverb -śuṣmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria