Declension table of ?śuṣmāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśuṣmāyaṇaḥ śuṣmāyaṇau śuṣmāyaṇāḥ
Vocativeśuṣmāyaṇa śuṣmāyaṇau śuṣmāyaṇāḥ
Accusativeśuṣmāyaṇam śuṣmāyaṇau śuṣmāyaṇān
Instrumentalśuṣmāyaṇena śuṣmāyaṇābhyām śuṣmāyaṇaiḥ śuṣmāyaṇebhiḥ
Dativeśuṣmāyaṇāya śuṣmāyaṇābhyām śuṣmāyaṇebhyaḥ
Ablativeśuṣmāyaṇāt śuṣmāyaṇābhyām śuṣmāyaṇebhyaḥ
Genitiveśuṣmāyaṇasya śuṣmāyaṇayoḥ śuṣmāyaṇānām
Locativeśuṣmāyaṇe śuṣmāyaṇayoḥ śuṣmāyaṇeṣu

Compound śuṣmāyaṇa -

Adverb -śuṣmāyaṇam -śuṣmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria