Declension table of ?śuṣkikā

Deva

FeminineSingularDualPlural
Nominativeśuṣkikā śuṣkike śuṣkikāḥ
Vocativeśuṣkike śuṣkike śuṣkikāḥ
Accusativeśuṣkikām śuṣkike śuṣkikāḥ
Instrumentalśuṣkikayā śuṣkikābhyām śuṣkikābhiḥ
Dativeśuṣkikāyai śuṣkikābhyām śuṣkikābhyaḥ
Ablativeśuṣkikāyāḥ śuṣkikābhyām śuṣkikābhyaḥ
Genitiveśuṣkikāyāḥ śuṣkikayoḥ śuṣkikāṇām
Locativeśuṣkikāyām śuṣkikayoḥ śuṣkikāsu

Adverb -śuṣkikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria