Declension table of ?śuṣkavraṇa

Deva

MasculineSingularDualPlural
Nominativeśuṣkavraṇaḥ śuṣkavraṇau śuṣkavraṇāḥ
Vocativeśuṣkavraṇa śuṣkavraṇau śuṣkavraṇāḥ
Accusativeśuṣkavraṇam śuṣkavraṇau śuṣkavraṇān
Instrumentalśuṣkavraṇena śuṣkavraṇābhyām śuṣkavraṇaiḥ śuṣkavraṇebhiḥ
Dativeśuṣkavraṇāya śuṣkavraṇābhyām śuṣkavraṇebhyaḥ
Ablativeśuṣkavraṇāt śuṣkavraṇābhyām śuṣkavraṇebhyaḥ
Genitiveśuṣkavraṇasya śuṣkavraṇayoḥ śuṣkavraṇānām
Locativeśuṣkavraṇe śuṣkavraṇayoḥ śuṣkavraṇeṣu

Compound śuṣkavraṇa -

Adverb -śuṣkavraṇam -śuṣkavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria