Declension table of ?śuṣkavairiṇī

Deva

FeminineSingularDualPlural
Nominativeśuṣkavairiṇī śuṣkavairiṇyau śuṣkavairiṇyaḥ
Vocativeśuṣkavairiṇi śuṣkavairiṇyau śuṣkavairiṇyaḥ
Accusativeśuṣkavairiṇīm śuṣkavairiṇyau śuṣkavairiṇīḥ
Instrumentalśuṣkavairiṇyā śuṣkavairiṇībhyām śuṣkavairiṇībhiḥ
Dativeśuṣkavairiṇyai śuṣkavairiṇībhyām śuṣkavairiṇībhyaḥ
Ablativeśuṣkavairiṇyāḥ śuṣkavairiṇībhyām śuṣkavairiṇībhyaḥ
Genitiveśuṣkavairiṇyāḥ śuṣkavairiṇyoḥ śuṣkavairiṇīnām
Locativeśuṣkavairiṇyām śuṣkavairiṇyoḥ śuṣkavairiṇīṣu

Compound śuṣkavairiṇi - śuṣkavairiṇī -

Adverb -śuṣkavairiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria