Declension table of ?śuṣkavaira

Deva

NeuterSingularDualPlural
Nominativeśuṣkavairam śuṣkavaire śuṣkavairāṇi
Vocativeśuṣkavaira śuṣkavaire śuṣkavairāṇi
Accusativeśuṣkavairam śuṣkavaire śuṣkavairāṇi
Instrumentalśuṣkavaireṇa śuṣkavairābhyām śuṣkavairaiḥ
Dativeśuṣkavairāya śuṣkavairābhyām śuṣkavairebhyaḥ
Ablativeśuṣkavairāt śuṣkavairābhyām śuṣkavairebhyaḥ
Genitiveśuṣkavairasya śuṣkavairayoḥ śuṣkavairāṇām
Locativeśuṣkavaire śuṣkavairayoḥ śuṣkavaireṣu

Compound śuṣkavaira -

Adverb -śuṣkavairam -śuṣkavairāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria