Declension table of ?śuṣkavādavivāda

Deva

MasculineSingularDualPlural
Nominativeśuṣkavādavivādaḥ śuṣkavādavivādau śuṣkavādavivādāḥ
Vocativeśuṣkavādavivāda śuṣkavādavivādau śuṣkavādavivādāḥ
Accusativeśuṣkavādavivādam śuṣkavādavivādau śuṣkavādavivādān
Instrumentalśuṣkavādavivādena śuṣkavādavivādābhyām śuṣkavādavivādaiḥ śuṣkavādavivādebhiḥ
Dativeśuṣkavādavivādāya śuṣkavādavivādābhyām śuṣkavādavivādebhyaḥ
Ablativeśuṣkavādavivādāt śuṣkavādavivādābhyām śuṣkavādavivādebhyaḥ
Genitiveśuṣkavādavivādasya śuṣkavādavivādayoḥ śuṣkavādavivādānām
Locativeśuṣkavādavivāde śuṣkavādavivādayoḥ śuṣkavādavivādeṣu

Compound śuṣkavādavivāda -

Adverb -śuṣkavādavivādam -śuṣkavādavivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria