Declension table of ?śuṣkavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśuṣkavṛkṣaḥ śuṣkavṛkṣau śuṣkavṛkṣāḥ
Vocativeśuṣkavṛkṣa śuṣkavṛkṣau śuṣkavṛkṣāḥ
Accusativeśuṣkavṛkṣam śuṣkavṛkṣau śuṣkavṛkṣān
Instrumentalśuṣkavṛkṣeṇa śuṣkavṛkṣābhyām śuṣkavṛkṣaiḥ śuṣkavṛkṣebhiḥ
Dativeśuṣkavṛkṣāya śuṣkavṛkṣābhyām śuṣkavṛkṣebhyaḥ
Ablativeśuṣkavṛkṣāt śuṣkavṛkṣābhyām śuṣkavṛkṣebhyaḥ
Genitiveśuṣkavṛkṣasya śuṣkavṛkṣayoḥ śuṣkavṛkṣāṇām
Locativeśuṣkavṛkṣe śuṣkavṛkṣayoḥ śuṣkavṛkṣeṣu

Compound śuṣkavṛkṣa -

Adverb -śuṣkavṛkṣam -śuṣkavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria