Declension table of ?śuṣkatoya

Deva

NeuterSingularDualPlural
Nominativeśuṣkatoyam śuṣkatoye śuṣkatoyāni
Vocativeśuṣkatoya śuṣkatoye śuṣkatoyāni
Accusativeśuṣkatoyam śuṣkatoye śuṣkatoyāni
Instrumentalśuṣkatoyena śuṣkatoyābhyām śuṣkatoyaiḥ
Dativeśuṣkatoyāya śuṣkatoyābhyām śuṣkatoyebhyaḥ
Ablativeśuṣkatoyāt śuṣkatoyābhyām śuṣkatoyebhyaḥ
Genitiveśuṣkatoyasya śuṣkatoyayoḥ śuṣkatoyānām
Locativeśuṣkatoye śuṣkatoyayoḥ śuṣkatoyeṣu

Compound śuṣkatoya -

Adverb -śuṣkatoyam -śuṣkatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria