Declension table of ?śuṣkatoya

Deva

MasculineSingularDualPlural
Nominativeśuṣkatoyaḥ śuṣkatoyau śuṣkatoyāḥ
Vocativeśuṣkatoya śuṣkatoyau śuṣkatoyāḥ
Accusativeśuṣkatoyam śuṣkatoyau śuṣkatoyān
Instrumentalśuṣkatoyena śuṣkatoyābhyām śuṣkatoyaiḥ śuṣkatoyebhiḥ
Dativeśuṣkatoyāya śuṣkatoyābhyām śuṣkatoyebhyaḥ
Ablativeśuṣkatoyāt śuṣkatoyābhyām śuṣkatoyebhyaḥ
Genitiveśuṣkatoyasya śuṣkatoyayoḥ śuṣkatoyānām
Locativeśuṣkatoye śuṣkatoyayoḥ śuṣkatoyeṣu

Compound śuṣkatoya -

Adverb -śuṣkatoyam -śuṣkatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria