Declension table of ?śuṣkasrota

Deva

NeuterSingularDualPlural
Nominativeśuṣkasrotam śuṣkasrote śuṣkasrotāni
Vocativeśuṣkasrota śuṣkasrote śuṣkasrotāni
Accusativeśuṣkasrotam śuṣkasrote śuṣkasrotāni
Instrumentalśuṣkasrotena śuṣkasrotābhyām śuṣkasrotaiḥ
Dativeśuṣkasrotāya śuṣkasrotābhyām śuṣkasrotebhyaḥ
Ablativeśuṣkasrotāt śuṣkasrotābhyām śuṣkasrotebhyaḥ
Genitiveśuṣkasrotasya śuṣkasrotayoḥ śuṣkasrotānām
Locativeśuṣkasrote śuṣkasrotayoḥ śuṣkasroteṣu

Compound śuṣkasrota -

Adverb -śuṣkasrotam -śuṣkasrotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria