Declension table of ?śuṣkarudita

Deva

NeuterSingularDualPlural
Nominativeśuṣkaruditam śuṣkarudite śuṣkaruditāni
Vocativeśuṣkarudita śuṣkarudite śuṣkaruditāni
Accusativeśuṣkaruditam śuṣkarudite śuṣkaruditāni
Instrumentalśuṣkaruditena śuṣkaruditābhyām śuṣkaruditaiḥ
Dativeśuṣkaruditāya śuṣkaruditābhyām śuṣkaruditebhyaḥ
Ablativeśuṣkaruditāt śuṣkaruditābhyām śuṣkaruditebhyaḥ
Genitiveśuṣkaruditasya śuṣkaruditayoḥ śuṣkaruditānām
Locativeśuṣkarudite śuṣkaruditayoḥ śuṣkaruditeṣu

Compound śuṣkarudita -

Adverb -śuṣkaruditam -śuṣkaruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria