Declension table of ?śuṣkarevatī

Deva

FeminineSingularDualPlural
Nominativeśuṣkarevatī śuṣkarevatyau śuṣkarevatyaḥ
Vocativeśuṣkarevati śuṣkarevatyau śuṣkarevatyaḥ
Accusativeśuṣkarevatīm śuṣkarevatyau śuṣkarevatīḥ
Instrumentalśuṣkarevatyā śuṣkarevatībhyām śuṣkarevatībhiḥ
Dativeśuṣkarevatyai śuṣkarevatībhyām śuṣkarevatībhyaḥ
Ablativeśuṣkarevatyāḥ śuṣkarevatībhyām śuṣkarevatībhyaḥ
Genitiveśuṣkarevatyāḥ śuṣkarevatyoḥ śuṣkarevatīnām
Locativeśuṣkarevatyām śuṣkarevatyoḥ śuṣkarevatīṣu

Compound śuṣkarevati - śuṣkarevatī -

Adverb -śuṣkarevati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria