Declension table of ?śuṣkamukha

Deva

NeuterSingularDualPlural
Nominativeśuṣkamukham śuṣkamukhe śuṣkamukhāṇi
Vocativeśuṣkamukha śuṣkamukhe śuṣkamukhāṇi
Accusativeśuṣkamukham śuṣkamukhe śuṣkamukhāṇi
Instrumentalśuṣkamukheṇa śuṣkamukhābhyām śuṣkamukhaiḥ
Dativeśuṣkamukhāya śuṣkamukhābhyām śuṣkamukhebhyaḥ
Ablativeśuṣkamukhāt śuṣkamukhābhyām śuṣkamukhebhyaḥ
Genitiveśuṣkamukhasya śuṣkamukhayoḥ śuṣkamukhāṇām
Locativeśuṣkamukhe śuṣkamukhayoḥ śuṣkamukheṣu

Compound śuṣkamukha -

Adverb -śuṣkamukham -śuṣkamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria