Declension table of ?śuṣkamāṃsa

Deva

NeuterSingularDualPlural
Nominativeśuṣkamāṃsam śuṣkamāṃse śuṣkamāṃsāni
Vocativeśuṣkamāṃsa śuṣkamāṃse śuṣkamāṃsāni
Accusativeśuṣkamāṃsam śuṣkamāṃse śuṣkamāṃsāni
Instrumentalśuṣkamāṃsena śuṣkamāṃsābhyām śuṣkamāṃsaiḥ
Dativeśuṣkamāṃsāya śuṣkamāṃsābhyām śuṣkamāṃsebhyaḥ
Ablativeśuṣkamāṃsāt śuṣkamāṃsābhyām śuṣkamāṃsebhyaḥ
Genitiveśuṣkamāṃsasya śuṣkamāṃsayoḥ śuṣkamāṃsānām
Locativeśuṣkamāṃse śuṣkamāṃsayoḥ śuṣkamāṃseṣu

Compound śuṣkamāṃsa -

Adverb -śuṣkamāṃsam -śuṣkamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria