Declension table of ?śuṣkalī

Deva

FeminineSingularDualPlural
Nominativeśuṣkalī śuṣkalyau śuṣkalyaḥ
Vocativeśuṣkali śuṣkalyau śuṣkalyaḥ
Accusativeśuṣkalīm śuṣkalyau śuṣkalīḥ
Instrumentalśuṣkalyā śuṣkalībhyām śuṣkalībhiḥ
Dativeśuṣkalyai śuṣkalībhyām śuṣkalībhyaḥ
Ablativeśuṣkalyāḥ śuṣkalībhyām śuṣkalībhyaḥ
Genitiveśuṣkalyāḥ śuṣkalyoḥ śuṣkalīnām
Locativeśuṣkalyām śuṣkalyoḥ śuṣkalīṣu

Compound śuṣkali - śuṣkalī -

Adverb -śuṣkali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria