Declension table of ?śuṣkala

Deva

NeuterSingularDualPlural
Nominativeśuṣkalam śuṣkale śuṣkalāni
Vocativeśuṣkala śuṣkale śuṣkalāni
Accusativeśuṣkalam śuṣkale śuṣkalāni
Instrumentalśuṣkalena śuṣkalābhyām śuṣkalaiḥ
Dativeśuṣkalāya śuṣkalābhyām śuṣkalebhyaḥ
Ablativeśuṣkalāt śuṣkalābhyām śuṣkalebhyaḥ
Genitiveśuṣkalasya śuṣkalayoḥ śuṣkalānām
Locativeśuṣkale śuṣkalayoḥ śuṣkaleṣu

Compound śuṣkala -

Adverb -śuṣkalam -śuṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria