Declension table of ?śuṣkakāṣṭha

Deva

NeuterSingularDualPlural
Nominativeśuṣkakāṣṭham śuṣkakāṣṭhe śuṣkakāṣṭhāni
Vocativeśuṣkakāṣṭha śuṣkakāṣṭhe śuṣkakāṣṭhāni
Accusativeśuṣkakāṣṭham śuṣkakāṣṭhe śuṣkakāṣṭhāni
Instrumentalśuṣkakāṣṭhena śuṣkakāṣṭhābhyām śuṣkakāṣṭhaiḥ
Dativeśuṣkakāṣṭhāya śuṣkakāṣṭhābhyām śuṣkakāṣṭhebhyaḥ
Ablativeśuṣkakāṣṭhāt śuṣkakāṣṭhābhyām śuṣkakāṣṭhebhyaḥ
Genitiveśuṣkakāṣṭhasya śuṣkakāṣṭhayoḥ śuṣkakāṣṭhānām
Locativeśuṣkakāṣṭhe śuṣkakāṣṭhayoḥ śuṣkakāṣṭheṣu

Compound śuṣkakāṣṭha -

Adverb -śuṣkakāṣṭham -śuṣkakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria