Declension table of ?śuṣkaka

Deva

NeuterSingularDualPlural
Nominativeśuṣkakam śuṣkake śuṣkakāṇi
Vocativeśuṣkaka śuṣkake śuṣkakāṇi
Accusativeśuṣkakam śuṣkake śuṣkakāṇi
Instrumentalśuṣkakeṇa śuṣkakābhyām śuṣkakaiḥ
Dativeśuṣkakāya śuṣkakābhyām śuṣkakebhyaḥ
Ablativeśuṣkakāt śuṣkakābhyām śuṣkakebhyaḥ
Genitiveśuṣkakasya śuṣkakayoḥ śuṣkakāṇām
Locativeśuṣkake śuṣkakayoḥ śuṣkakeṣu

Compound śuṣkaka -

Adverb -śuṣkakam -śuṣkakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria