Declension table of ?śuṣkajñānanirādara

Deva

MasculineSingularDualPlural
Nominativeśuṣkajñānanirādaraḥ śuṣkajñānanirādarau śuṣkajñānanirādarāḥ
Vocativeśuṣkajñānanirādara śuṣkajñānanirādarau śuṣkajñānanirādarāḥ
Accusativeśuṣkajñānanirādaram śuṣkajñānanirādarau śuṣkajñānanirādarān
Instrumentalśuṣkajñānanirādareṇa śuṣkajñānanirādarābhyām śuṣkajñānanirādaraiḥ śuṣkajñānanirādarebhiḥ
Dativeśuṣkajñānanirādarāya śuṣkajñānanirādarābhyām śuṣkajñānanirādarebhyaḥ
Ablativeśuṣkajñānanirādarāt śuṣkajñānanirādarābhyām śuṣkajñānanirādarebhyaḥ
Genitiveśuṣkajñānanirādarasya śuṣkajñānanirādarayoḥ śuṣkajñānanirādarāṇām
Locativeśuṣkajñānanirādare śuṣkajñānanirādarayoḥ śuṣkajñānanirādareṣu

Compound śuṣkajñānanirādara -

Adverb -śuṣkajñānanirādaram -śuṣkajñānanirādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria