Declension table of ?śuṣkāsya

Deva

NeuterSingularDualPlural
Nominativeśuṣkāsyam śuṣkāsye śuṣkāsyāni
Vocativeśuṣkāsya śuṣkāsye śuṣkāsyāni
Accusativeśuṣkāsyam śuṣkāsye śuṣkāsyāni
Instrumentalśuṣkāsyena śuṣkāsyābhyām śuṣkāsyaiḥ
Dativeśuṣkāsyāya śuṣkāsyābhyām śuṣkāsyebhyaḥ
Ablativeśuṣkāsyāt śuṣkāsyābhyām śuṣkāsyebhyaḥ
Genitiveśuṣkāsyasya śuṣkāsyayoḥ śuṣkāsyānām
Locativeśuṣkāsye śuṣkāsyayoḥ śuṣkāsyeṣu

Compound śuṣkāsya -

Adverb -śuṣkāsyam -śuṣkāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria