Declension table of ?śuṣkārdra

Deva

NeuterSingularDualPlural
Nominativeśuṣkārdram śuṣkārdre śuṣkārdrāṇi
Vocativeśuṣkārdra śuṣkārdre śuṣkārdrāṇi
Accusativeśuṣkārdram śuṣkārdre śuṣkārdrāṇi
Instrumentalśuṣkārdreṇa śuṣkārdrābhyām śuṣkārdraiḥ
Dativeśuṣkārdrāya śuṣkārdrābhyām śuṣkārdrebhyaḥ
Ablativeśuṣkārdrāt śuṣkārdrābhyām śuṣkārdrebhyaḥ
Genitiveśuṣkārdrasya śuṣkārdrayoḥ śuṣkārdrāṇām
Locativeśuṣkārdre śuṣkārdrayoḥ śuṣkārdreṣu

Compound śuṣkārdra -

Adverb -śuṣkārdram -śuṣkārdrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria