Declension table of ?śuṣkāpa

Deva

NeuterSingularDualPlural
Nominativeśuṣkāpam śuṣkāpe śuṣkāpāṇi
Vocativeśuṣkāpa śuṣkāpe śuṣkāpāṇi
Accusativeśuṣkāpam śuṣkāpe śuṣkāpāṇi
Instrumentalśuṣkāpeṇa śuṣkāpābhyām śuṣkāpaiḥ
Dativeśuṣkāpāya śuṣkāpābhyām śuṣkāpebhyaḥ
Ablativeśuṣkāpāt śuṣkāpābhyām śuṣkāpebhyaḥ
Genitiveśuṣkāpasya śuṣkāpayoḥ śuṣkāpāṇām
Locativeśuṣkāpe śuṣkāpayoḥ śuṣkāpeṣu

Compound śuṣkāpa -

Adverb -śuṣkāpam -śuṣkāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria