Declension table of ?śuṣkānna

Deva

NeuterSingularDualPlural
Nominativeśuṣkānnam śuṣkānne śuṣkānnāni
Vocativeśuṣkānna śuṣkānne śuṣkānnāni
Accusativeśuṣkānnam śuṣkānne śuṣkānnāni
Instrumentalśuṣkānnena śuṣkānnābhyām śuṣkānnaiḥ
Dativeśuṣkānnāya śuṣkānnābhyām śuṣkānnebhyaḥ
Ablativeśuṣkānnāt śuṣkānnābhyām śuṣkānnebhyaḥ
Genitiveśuṣkānnasya śuṣkānnayoḥ śuṣkānnānām
Locativeśuṣkānne śuṣkānnayoḥ śuṣkānneṣu

Compound śuṣkānna -

Adverb -śuṣkānnam -śuṣkānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria