Declension table of ?śuṣkāgra

Deva

MasculineSingularDualPlural
Nominativeśuṣkāgraḥ śuṣkāgrau śuṣkāgrāḥ
Vocativeśuṣkāgra śuṣkāgrau śuṣkāgrāḥ
Accusativeśuṣkāgram śuṣkāgrau śuṣkāgrān
Instrumentalśuṣkāgreṇa śuṣkāgrābhyām śuṣkāgraiḥ śuṣkāgrebhiḥ
Dativeśuṣkāgrāya śuṣkāgrābhyām śuṣkāgrebhyaḥ
Ablativeśuṣkāgrāt śuṣkāgrābhyām śuṣkāgrebhyaḥ
Genitiveśuṣkāgrasya śuṣkāgrayoḥ śuṣkāgrāṇām
Locativeśuṣkāgre śuṣkāgrayoḥ śuṣkāgreṣu

Compound śuṣkāgra -

Adverb -śuṣkāgram -śuṣkāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria