Declension table of ?śuṣkāṅgī

Deva

FeminineSingularDualPlural
Nominativeśuṣkāṅgī śuṣkāṅgyau śuṣkāṅgyaḥ
Vocativeśuṣkāṅgi śuṣkāṅgyau śuṣkāṅgyaḥ
Accusativeśuṣkāṅgīm śuṣkāṅgyau śuṣkāṅgīḥ
Instrumentalśuṣkāṅgyā śuṣkāṅgībhyām śuṣkāṅgībhiḥ
Dativeśuṣkāṅgyai śuṣkāṅgībhyām śuṣkāṅgībhyaḥ
Ablativeśuṣkāṅgyāḥ śuṣkāṅgībhyām śuṣkāṅgībhyaḥ
Genitiveśuṣkāṅgyāḥ śuṣkāṅgyoḥ śuṣkāṅgīṇām
Locativeśuṣkāṅgyām śuṣkāṅgyoḥ śuṣkāṅgīṣu

Compound śuṣkāṅgi - śuṣkāṅgī -

Adverb -śuṣkāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria