Declension table of ?śuṣkāṅga

Deva

NeuterSingularDualPlural
Nominativeśuṣkāṅgam śuṣkāṅge śuṣkāṅgāṇi
Vocativeśuṣkāṅga śuṣkāṅge śuṣkāṅgāṇi
Accusativeśuṣkāṅgam śuṣkāṅge śuṣkāṅgāṇi
Instrumentalśuṣkāṅgeṇa śuṣkāṅgābhyām śuṣkāṅgaiḥ
Dativeśuṣkāṅgāya śuṣkāṅgābhyām śuṣkāṅgebhyaḥ
Ablativeśuṣkāṅgāt śuṣkāṅgābhyām śuṣkāṅgebhyaḥ
Genitiveśuṣkāṅgasya śuṣkāṅgayoḥ śuṣkāṅgāṇām
Locativeśuṣkāṅge śuṣkāṅgayoḥ śuṣkāṅgeṣu

Compound śuṣkāṅga -

Adverb -śuṣkāṅgam -śuṣkāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria