Declension table of ?śuṣkāṅga

Deva

MasculineSingularDualPlural
Nominativeśuṣkāṅgaḥ śuṣkāṅgau śuṣkāṅgāḥ
Vocativeśuṣkāṅga śuṣkāṅgau śuṣkāṅgāḥ
Accusativeśuṣkāṅgam śuṣkāṅgau śuṣkāṅgān
Instrumentalśuṣkāṅgeṇa śuṣkāṅgābhyām śuṣkāṅgaiḥ śuṣkāṅgebhiḥ
Dativeśuṣkāṅgāya śuṣkāṅgābhyām śuṣkāṅgebhyaḥ
Ablativeśuṣkāṅgāt śuṣkāṅgābhyām śuṣkāṅgebhyaḥ
Genitiveśuṣkāṅgasya śuṣkāṅgayoḥ śuṣkāṅgāṇām
Locativeśuṣkāṅge śuṣkāṅgayoḥ śuṣkāṅgeṣu

Compound śuṣkāṅga -

Adverb -śuṣkāṅgam -śuṣkāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria