Declension table of ?śuṣkaṭavarman

Deva

MasculineSingularDualPlural
Nominativeśuṣkaṭavarmā śuṣkaṭavarmāṇau śuṣkaṭavarmāṇaḥ
Vocativeśuṣkaṭavarman śuṣkaṭavarmāṇau śuṣkaṭavarmāṇaḥ
Accusativeśuṣkaṭavarmāṇam śuṣkaṭavarmāṇau śuṣkaṭavarmaṇaḥ
Instrumentalśuṣkaṭavarmaṇā śuṣkaṭavarmabhyām śuṣkaṭavarmabhiḥ
Dativeśuṣkaṭavarmaṇe śuṣkaṭavarmabhyām śuṣkaṭavarmabhyaḥ
Ablativeśuṣkaṭavarmaṇaḥ śuṣkaṭavarmabhyām śuṣkaṭavarmabhyaḥ
Genitiveśuṣkaṭavarmaṇaḥ śuṣkaṭavarmaṇoḥ śuṣkaṭavarmaṇām
Locativeśuṣkaṭavarmaṇi śuṣkaṭavarmaṇoḥ śuṣkaṭavarmasu

Compound śuṣkaṭavarma -

Adverb -śuṣkaṭavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria