Declension table of ?śuṣi

Deva

FeminineSingularDualPlural
Nominativeśuṣiḥ śuṣī śuṣayaḥ
Vocativeśuṣe śuṣī śuṣayaḥ
Accusativeśuṣim śuṣī śuṣīḥ
Instrumentalśuṣyā śuṣibhyām śuṣibhiḥ
Dativeśuṣyai śuṣaye śuṣibhyām śuṣibhyaḥ
Ablativeśuṣyāḥ śuṣeḥ śuṣibhyām śuṣibhyaḥ
Genitiveśuṣyāḥ śuṣeḥ śuṣyoḥ śuṣīṇām
Locativeśuṣyām śuṣau śuṣyoḥ śuṣiṣu

Compound śuṣi -

Adverb -śuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria