Declension table of ?śuṣṇahatya

Deva

NeuterSingularDualPlural
Nominativeśuṣṇahatyam śuṣṇahatye śuṣṇahatyāni
Vocativeśuṣṇahatya śuṣṇahatye śuṣṇahatyāni
Accusativeśuṣṇahatyam śuṣṇahatye śuṣṇahatyāni
Instrumentalśuṣṇahatyena śuṣṇahatyābhyām śuṣṇahatyaiḥ
Dativeśuṣṇahatyāya śuṣṇahatyābhyām śuṣṇahatyebhyaḥ
Ablativeśuṣṇahatyāt śuṣṇahatyābhyām śuṣṇahatyebhyaḥ
Genitiveśuṣṇahatyasya śuṣṇahatyayoḥ śuṣṇahatyānām
Locativeśuṣṇahatye śuṣṇahatyayoḥ śuṣṇahatyeṣu

Compound śuṣṇahatya -

Adverb -śuṣṇahatyam -śuṣṇahatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria