Declension table of ?śuṇṭhi

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhiḥ śuṇṭhī śuṇṭhayaḥ
Vocativeśuṇṭhe śuṇṭhī śuṇṭhayaḥ
Accusativeśuṇṭhim śuṇṭhī śuṇṭhīḥ
Instrumentalśuṇṭhyā śuṇṭhibhyām śuṇṭhibhiḥ
Dativeśuṇṭhyai śuṇṭhaye śuṇṭhibhyām śuṇṭhibhyaḥ
Ablativeśuṇṭhyāḥ śuṇṭheḥ śuṇṭhibhyām śuṇṭhibhyaḥ
Genitiveśuṇṭhyāḥ śuṇṭheḥ śuṇṭhyoḥ śuṇṭhīnām
Locativeśuṇṭhyām śuṇṭhau śuṇṭhyoḥ śuṇṭhiṣu

Compound śuṇṭhi -

Adverb -śuṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria