Declension table of ?śuṇṭhākarṇā

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhākarṇā śuṇṭhākarṇe śuṇṭhākarṇāḥ
Vocativeśuṇṭhākarṇe śuṇṭhākarṇe śuṇṭhākarṇāḥ
Accusativeśuṇṭhākarṇām śuṇṭhākarṇe śuṇṭhākarṇāḥ
Instrumentalśuṇṭhākarṇayā śuṇṭhākarṇābhyām śuṇṭhākarṇābhiḥ
Dativeśuṇṭhākarṇāyai śuṇṭhākarṇābhyām śuṇṭhākarṇābhyaḥ
Ablativeśuṇṭhākarṇāyāḥ śuṇṭhākarṇābhyām śuṇṭhākarṇābhyaḥ
Genitiveśuṇṭhākarṇāyāḥ śuṇṭhākarṇayoḥ śuṇṭhākarṇānām
Locativeśuṇṭhākarṇāyām śuṇṭhākarṇayoḥ śuṇṭhākarṇāsu

Adverb -śuṇṭhākarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria