Declension table of ?śuṇṭhākarṇa

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhākarṇam śuṇṭhākarṇe śuṇṭhākarṇāni
Vocativeśuṇṭhākarṇa śuṇṭhākarṇe śuṇṭhākarṇāni
Accusativeśuṇṭhākarṇam śuṇṭhākarṇe śuṇṭhākarṇāni
Instrumentalśuṇṭhākarṇena śuṇṭhākarṇābhyām śuṇṭhākarṇaiḥ
Dativeśuṇṭhākarṇāya śuṇṭhākarṇābhyām śuṇṭhākarṇebhyaḥ
Ablativeśuṇṭhākarṇāt śuṇṭhākarṇābhyām śuṇṭhākarṇebhyaḥ
Genitiveśuṇṭhākarṇasya śuṇṭhākarṇayoḥ śuṇṭhākarṇānām
Locativeśuṇṭhākarṇe śuṇṭhākarṇayoḥ śuṇṭhākarṇeṣu

Compound śuṇṭhākarṇa -

Adverb -śuṇṭhākarṇam -śuṇṭhākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria