Declension table of ?śuṇṭhākarṇa

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhākarṇaḥ śuṇṭhākarṇau śuṇṭhākarṇāḥ
Vocativeśuṇṭhākarṇa śuṇṭhākarṇau śuṇṭhākarṇāḥ
Accusativeśuṇṭhākarṇam śuṇṭhākarṇau śuṇṭhākarṇān
Instrumentalśuṇṭhākarṇena śuṇṭhākarṇābhyām śuṇṭhākarṇaiḥ śuṇṭhākarṇebhiḥ
Dativeśuṇṭhākarṇāya śuṇṭhākarṇābhyām śuṇṭhākarṇebhyaḥ
Ablativeśuṇṭhākarṇāt śuṇṭhākarṇābhyām śuṇṭhākarṇebhyaḥ
Genitiveśuṇṭhākarṇasya śuṇṭhākarṇayoḥ śuṇṭhākarṇānām
Locativeśuṇṭhākarṇe śuṇṭhākarṇayoḥ śuṇṭhākarṇeṣu

Compound śuṇṭhākarṇa -

Adverb -śuṇṭhākarṇam -śuṇṭhākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria