Declension table of ?śuṇṭhādhī

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhādhi śuṇṭhādhinī śuṇṭhādhīni
Vocativeśuṇṭhādhi śuṇṭhādhinī śuṇṭhādhīni
Accusativeśuṇṭhādhi śuṇṭhādhinī śuṇṭhādhīni
Instrumentalśuṇṭhādhinā śuṇṭhādhibhyām śuṇṭhādhibhiḥ
Dativeśuṇṭhādhine śuṇṭhādhibhyām śuṇṭhādhibhyaḥ
Ablativeśuṇṭhādhinaḥ śuṇṭhādhibhyām śuṇṭhādhibhyaḥ
Genitiveśuṇṭhādhinaḥ śuṇṭhādhinoḥ śuṇṭhādhīnām
Locativeśuṇṭhādhini śuṇṭhādhinoḥ śuṇṭhādhiṣu

Compound śuṇṭhādhi -

Adverb -śuṇṭhādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria