Declension table of ?śuṇṭhācārya

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhācāryaḥ śuṇṭhācāryau śuṇṭhācāryāḥ
Vocativeśuṇṭhācārya śuṇṭhācāryau śuṇṭhācāryāḥ
Accusativeśuṇṭhācāryam śuṇṭhācāryau śuṇṭhācāryān
Instrumentalśuṇṭhācāryeṇa śuṇṭhācāryābhyām śuṇṭhācāryaiḥ śuṇṭhācāryebhiḥ
Dativeśuṇṭhācāryāya śuṇṭhācāryābhyām śuṇṭhācāryebhyaḥ
Ablativeśuṇṭhācāryāt śuṇṭhācāryābhyām śuṇṭhācāryebhyaḥ
Genitiveśuṇṭhācāryasya śuṇṭhācāryayoḥ śuṇṭhācāryāṇām
Locativeśuṇṭhācārye śuṇṭhācāryayoḥ śuṇṭhācāryeṣu

Compound śuṇṭhācārya -

Adverb -śuṇṭhācāryam -śuṇṭhācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria