Declension table of ?śuṇṭha

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhaḥ śuṇṭhau śuṇṭhāḥ
Vocativeśuṇṭha śuṇṭhau śuṇṭhāḥ
Accusativeśuṇṭham śuṇṭhau śuṇṭhān
Instrumentalśuṇṭhena śuṇṭhābhyām śuṇṭhaiḥ śuṇṭhebhiḥ
Dativeśuṇṭhāya śuṇṭhābhyām śuṇṭhebhyaḥ
Ablativeśuṇṭhāt śuṇṭhābhyām śuṇṭhebhyaḥ
Genitiveśuṇṭhasya śuṇṭhayoḥ śuṇṭhānām
Locativeśuṇṭhe śuṇṭhayoḥ śuṇṭheṣu

Compound śuṇṭha -

Adverb -śuṇṭham -śuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria