Declension table of ?śuṇḍin

Deva

MasculineSingularDualPlural
Nominativeśuṇḍī śuṇḍinau śuṇḍinaḥ
Vocativeśuṇḍin śuṇḍinau śuṇḍinaḥ
Accusativeśuṇḍinam śuṇḍinau śuṇḍinaḥ
Instrumentalśuṇḍinā śuṇḍibhyām śuṇḍibhiḥ
Dativeśuṇḍine śuṇḍibhyām śuṇḍibhyaḥ
Ablativeśuṇḍinaḥ śuṇḍibhyām śuṇḍibhyaḥ
Genitiveśuṇḍinaḥ śuṇḍinoḥ śuṇḍinām
Locativeśuṇḍini śuṇḍinoḥ śuṇḍiṣu

Compound śuṇḍi -

Adverb -śuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria